दॊम्मराजुगुकेषः
दॊम्मराजुगुकेषः (तेलुगु: దొమ్మరాజు గుకేష్, आङ्ग्ल: Dommaraju Gukesh) भारतीयः चतुरङ्गस्य ग्राण्डमास्टर वर्तते। गुकेशस्य जन्म २००६ तमे वर्षे मे मासस्य २९ तमे दिनाङ्के अभवत्। एते दॊम्मराजुगुकेषः इति अपि प्रसिद्धाः सन्ति। चतुरङ्गस्य इतिहासे विलक्षणः सः ग्राण्डमास्टर इत्युपाधिं प्राप्तुं योग्यः तृतीयकनिष्ठव्यक्तिः अस्ति।[१] २७०० चतुरङ्गस्य तुलनां प्राप्ततृतीयः कनिष्ठतमः व्यक्तिः, २७५० तुलनां प्राप्तकनिष्ठतमः व्यक्तिः, एफ़् ऐ डि ई प्रतिनिधिप्रतियोगितायाः कनिष्ठतमः विजेता च[२] गुकेषः २०२४ तमे वर्षे प्रतिनिधिप्रतियोगितायां विजयं प्राप्तवान्।
२०२२ तमवर्षस्य अक्टोबर् मासस्य १६ तमे दिनाङ्के १६ वर्षीयः सः वर्तमानविश्वविजेतारं मैग्नुस् कार्ल्सेन् इत्याख्यस्य पराजयं कृत्वा कनिष्ठतमः क्रीडालुः अभवत्। सः एम्चेस् रैपिड् क्रीडयां कार्ल्सेन् इत्याख्यास्य पराजयं कृतवान्।[३]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6d/Gukesh_in_2025_%28cropped%29.jpg/220px-Gukesh_in_2025_%28cropped%29.jpg)
प्रारम्भिकजीवनम्
गुकेष् इत्याख्यस्य जन्म २००६ तमे वर्षे मे मासस्य २९ तमे दिनाङ्के तमिलनाडुराज्यस्य चेन्नैनगरे अभवत्।[४] तस्य पितुः नाम रजनीकान्तः। सः कर्ण-नासिका-कण्ठानां शस्त्रचिकित्सकः विद्यते, तस्य माता डा. पद्मकुमारी च। सा सूक्ष्मजीवविज्ञानस्य सहायकाचार्या वर्तते।[५][६] गुकेषः चेन्नैनगरस्य पुरुष अयनम्बाक्कम् इत्यस्मिन् स्थाने वेलम्मल् विद्यालये पठितवान्।[७] सप्तमे वर्षे सः चतुरङ्गक्रीडाम् अधीतवान्।[८]
वृत्तिः
२०१५–२०१९
गुकेषः २०१५ तमे वर्षे एष्यन् विद्यालयचतुरङ्गक्रीडायां ९ वर्षपर्यन्तानां वर्गे विजयं प्राप्तवान्। २०१८ तमे वर्षे सः १२ वर्षपर्यन्तानां विश्वयुवचतुरङ्गकीडायां विजयं प्राप्तवान्। २०१८ तमवर्षस्य एषियायुवचतुरङ्गक्रीडाप्रतियोगितायां पञ्च स्वर्णपदकानि प्राप्तवान्।
२०१९ तमवर्षस्य जनवरी मासस्य १५ तमे दिनाङ्के १२ तमे वर्षे गुकेशः इतिहासे द्वितीयकनिष्ठतमः ग्राण्डमास्टर अभवत्। गुकेषः सर्गेय् कर्जाकिन् इत्याख्यं पराजितवान्।
२०२१
२०२१ तमवर्षस्य जूनमासे गुकेषः जूलियस् बेर् चालेञ्जेर्स् चतुरङ्गयात्रायां, गेल्फैण्ड्चालेञ्ज् मध्ये विजयं प्राप्तवान् । १९ मध्ये १४ अङ्कान् प्राप्तवान्।
२०२२
२०२२ तमवर्षस्य अगस्टमासे गुकेषः ८/८ इति अङ्केन ४४ तमे चतुरङ्क्रीडायाः आरम्भं पूर्णाङ्कैः आरब्धवान् । सः ८ तम मेलने अमेरिकायाः प्रथमक्रमाङ्कस्य फ्याबियानो कारुवाना इत्यस्य पराजयं कृतवान् ।
२०२२ तमवर्षस्य सितम्बर्मासे गुकेषः प्रथमवारं २७२६ इति तुलनां प्राप्य २७०० तः अधिकतुलनां प्राप्तवान् । एतत् वी यि, अलिरेजा फिरौज्जायोः पश्चात् २७०० तुलनां तीर्त्वा तृतीयः कनिष्ठः क्रीडालुः अभवत्। [९]
२०२२ तमवर्षस्य अक्टोबर्मासे गुकेषः एम्चेस् रापिड् प्रतियोगितायां विश्वविजेता अभवत् । [१०]
२०२३
२०२३ तमवर्षस्य फेब्रवरीमासे गुकेषः डुसेल्डार्फ नगरे डब्ल्यू आर मास्टर्स प्रतियोगितायाः प्रथमसंस्करणे भागं गृहीतवान्।
२०२३ तमवर्षस्य अगस्टमासस्य तुलनासूचौ गुकेषः २७५० तुलनापर्यन्तं कनिष्ठतमः स्पद्रालुः अभवत्। गुकेषः २०२३ तमे वर्षे चतुरङ्गविश्वकप् मध्ये भागं गृहीतवान्।
२०२४
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/30/Dommaraju_Gukesh_v_Arjun_Erigaisi_Tata_2023_-_26.jpg/220px-Dommaraju_Gukesh_v_Arjun_Erigaisi_Tata_2023_-_26.jpg)
२०२४ तमवर्षस्य जनवरीमासे गुकेषः २०२४ तमे टाटा स्टील् चतुरङ्गप्रतियोगितायां भागं गृहीतवान्। ते १४ स्पर्धासु (५ विजयम्, ८ सममूल्यम्, १ पराजयम्) प्रथमस्थानार्थं मार्गचतुश्टयसमाङ्के समापितवान्। १२ तमचक्रे गुकेषः रमेशबाबुप्रग्नानन्दस्य विरुद्धस्पर्धायां विजयं प्राप्तवान्। सः अनीशगिरि इत्याख्यं सेमीफैनल् क्रीडायां टैब्रेक् मध्ये पराजितवान्। परन्तु अन्तिमपक्षे वै यी इत्यनेन सह पराजितः। [११]
एप्रिलमासे गुकेषः २०२४ तमवर्षस्य प्रतिनिधिप्रतियोगोतायां भागं गृहीतवान्।
पुरस्काराः
- २०२३ :एषियन् चतुरङ्ग फेडरेशन् तः वर्षस्य उत्तमः खिलाडालुः इत्युपाधिः
- २०२३ : स्पोर्टस्टार ऐसस् पुरस्कारेण सर्वोत्तमयुव साधकः (पुरुषः) इत्युपाधिः।
सन्दर्भग्रन्थाः
गण (CHESScom), चतुरङ्ग com (2019-03-22). "इतिहासस्य कनिष्ठतम चतुरङ्गस्य ग्राण्डमास्टर्स्"। चतुरङ्ग डॉट कॉम (अमेरिकन् आङ्ग्लम्)। अभिगमन तिथिः 2024-04-22. लेविन (एन्थोनीलेविन), एन्थोनी (2024-04-21). "गुकेष् ज्येष्ठतमः अभ्यर्थीप्रतियोगितायां विजयं प्राप्तवान्, तानः महिलानां १.५ अंकैः विजयं प्राप्तवान्"। शतरंज डॉट कॉम (ಅಮೆರಿಕನ್ ಇಂಗ್ಲಿಷ್ में)। अभिगमन तिथि 2024-04-22.
"चतुरङ्गस्य अभ्यर्थिनः : गुकेषः कनिष्ठतमः विजेता भवति, विश्वस्य उपाधिं प्रति चुनौतीं दातुं"। द इकोनॉमिक टाइम्स। २०२४-०४-२२. ISSN 0013-0389. अभिगमन तिथि 2024-04-22.
वाटसन, लियोन (2022-10-16). "अधुना गुकेशः कार्ल्सेन् स्तब्धं करोति! भारतीय किशोरः अभिलेखं भङ्गयति इति ऐतिहासिकः क्षणः"। पिघलजल चैम्पियन्स शतरंज भ्रमण २०२२ (in ಅಮೆರಿಕನ್ ಇಂಗ್ಲಿಷ್). अभिगमन तिथि 2022-10-17.
"हू इज दॊम्मराजु गुकेष्, द इण्डियन चेस् प्रोडिजी नाउ अप अगेन्स्ट रेनिंग वर्ल्ड चैम्पियन डिंग लिरेन्"। समयः अधुना (ಇಂಗ್ಲಿಷ್ इत्यत्र)। २०२४-०४-२२. अभिगमन तिथि 2024-04-22. २००६ तमे वर्षे मेमासे चेन्नैनगरे जन्म प्राप्य गुकेशः सप्तवर्षीयः शतरंजक्रीडां प्रारब्धवान् ।
"चेन्नई किशोरः दॊम्मराजु गुकेषः ऐतिहासिकविजयेन शतरंजस्य लोककथासु अधः गच्छति, किंवदंती आनन्दस्य अनन्तरं द्वितीयः भारतीयः अभ्यर्थिनः जित्वा"। हिन्दुस्तान टाइम्स (in ಇಂಗ್ಲಿಷ್). २०२४-०४-२२. अभिगमन तिथि 2024-04-22.
लोकप्रिया वासुदेवन (2019-01-17). "दॊम्मराजु गुकेषः ग्रिट् तथा दृढनिश्चयः भारतस्य कनिष्ठतमं ग्राण्डमास्टरं मूर्तरूपं ददाति"। इण्डिया टुडे। अभिगमन तिथि 2019-03-18.
"विश्वकैडेट् चतुरङ्गप्रतियोगिता २०१८ इत्यस्मिन् वेलामल् छात्राः स्वर्णं जित्वा"। चेन्नै प्लस्। २०१८-१२-०९. मूलतः 27 मार्च 2019 दिनाङ्के अभिलेखितः।2019-03-18 दिनाङ्के अभिगमनम्।
लोकप्रिया वासुदेवन (2019-01-17). "दॊम्मराजु गुकेषः ग्रिट् तथा दृढनिश्चयः भारतस्य कनिष्ठतमं ग्राण्डमास्टरं मूर्तरूपं ददाति"। इण्डिया टुडे। अभिगमन तिथि 2019-03-18.
शुभं कुम्थेकर; प्रियदर्शन बंजन (2018). "दॊम्मराजु गुकेषः : एकस्य नवोदितप्रतिभायाः पृष्ठतः कथा"। IIFL Wealth Mumbai अन्तर्राष्ट्रीय शतरंज प्रतियोगिता। मूलतः 16 April 2019. अभिगमन तिथि 2018-12-09.
"चतुरङ्गः भारत गुकेषः, सविताश्रीः अण्डर-१२ विश्वकैडेट् चॅम्पियनशिपे स्वर्णपदकं प्राप्तवन्तः"। scroll.in. २०१८-११-१६. अभिगमन तिथि 2018-12-09.
शाह, सागर (2019-01-15). "गुकेषः इतिहासे द्वितीयः कनिष्ठः जीएमः अभवत्"। चतुरङ्ग समाचार। शतरंजबेस। अभिगमन तिथि 2019-01-15.
शाह, सागर (2018-12-09). "२ जीएम नॉर्म्स् २४९० एलो च कृत्वा गुकेषः विश्वस्य कनिष्ठतमः जीएम भवितुं प्रवृत्तः अस्ति"। चतुरङ्गबेस भारत। अभिगमन तिथि 2018-12-09.
राव, राकेश (१४ जून २०२१)। "ग्रिट्टी गुकेषः गेल्फैण्ड् चैलेन्जं जित्वा"। हिन्दुः । अभिगमन तिथि 18 June 2021.
[https://ratings.fide.com/profile/46616543/chart गुकेश डी, रेटिंग प्रगति चार्ट, FIDE
"बिलः - गुकेषः २७०० अङ्कं पारं कृत्वा तृतीयः कनिष्ठः खिलाडी अभवत्"। en.chessbase.com इति । २०२२ जुलै १७ तारिख।
"दॊम्मराजु गुकेष् बनाम कार्लसेन, मैग्नस | ऐमचेस रैपिड | प्रीलिम्स २०२२". chess24.com (ಇಂಗ್ಲಿಷ್ इत्यत्र)। अभिगमन तिथि 2022-10-16.
गुकेशः अभिलेखं भङ्गं कृतवान् : २७५० रेटिंग् पारं कर्तुं सर्वाधिकं कनिष्ठः खिलाडी, chess.com, July 21, 2023.
राव, राकेश (2024-01-29). "TATA Steel Chess 2024: गुकेषः मास्टर्स् इत्यस्मिन् संयुक्तरूपेण द्वितीयस्थानं प्राप्तवान्, मेण्डोन्का चैलेन्जर इत्यत्र विजयं प्राप्तवान्"। स्पोर्टस्टार (in ಇಂಗ್ಲಿಷ್). अभिगमन तिथि 2024-01-31.
मैग्नस भविष्यवाणी, chess.com, अप्रैल १८, २०२४
"गुकेषः "वर्षस्य खिलाडी" "बेस्ट यंग अचीवर्स् मेल्" इति पुरस्कारं प्राप्तवान्" । chessarena.com.
- ↑ Team (CHESScom), Chess com (2019-03-22). "The Youngest Chess Grandmasters In History". Chess.com (in en-US). आह्रियत 2024-04-22.
- ↑ Levin (AnthonyLevin), Anthony (2024-04-21). "Gukesh Youngest Ever To Win Candidates Tournament, Tan Wins Women's By 1.5 Points". Chess.com (in en-US). आह्रियत 2024-04-22.
- ↑ Watson, Leon (2022-10-16). "Now Gukesh stuns Carlsen! Historic moment as Indian teen breaks record". Meltwater Champions Chess Tour 2022 (in en-US). आह्रियत 2022-10-17.
- ↑ "Who Is D Gukesh, The Indian Chess Prodigy Now Up Against Reigning World Champion Ding Liren". Times Now (in English). 2024-04-22. आह्रियत 2024-04-22. "Born in May 2006 in Chennai, Gukesh took to chess at the age of seven."
- ↑ "Chennai teen D Gukesh goes down in chess folklore with historic victory, 2nd Indian after legend Anand to win Candidates". Hindustan Times (in English). 2024-04-22. आह्रियत 2024-04-22.
- ↑ Lokpria Vasudevan (2019-01-17). "D Gukesh: Grit and determination personify India's youngest Grandmaster". India Today. आह्रियत 2019-03-18.
- ↑ "Velammal students win gold at World Cadet Chess championship 2018". Chennai Plus. 2018-12-09. Archived from the original on 27 March 2019. आह्रियत 2019-03-18.
- ↑ Lokpria Vasudevan (2019-01-17). "D Gukesh: Grit and determination personify India's youngest Grandmaster". India Today. आह्रियत 2019-03-18.
- ↑ "Biel: Gukesh becomes third-youngest player to cross the 2700 mark". en.chessbase.com. July 17, 2022.
- ↑ "Gukesh D vs. Carlsen, Magnus | Aimchess Rapid | Prelims 2022". chess24.com (in English). आह्रियत 2022-10-16.
- ↑ Rao, Rakesh (2024-01-29). "TATA Steel Chess 2024: Gukesh finishes joint second in Masters, Mendonca wins Challenger". Sportstar (in English). आह्रियत 2024-01-31.