निष्क्रमणसंस्कारः
|
हिन्दुधर्मः • इतिहासः
|
|
|
|
|
|
अन्यविषयाः
Hindu denominations राष्ट्रानुगुणं सनातनधर्मः
सनातनधार्मिकता • सनातनपञ्चाङ्गम्
हैन्दवनियमाः • सनातनमूर्तिशिल्पः
[[सनातनरष्ट्रियता] • हिन्दुत्वम्
सनातनतीर्थस्थानानि
सनातनधर्मस्य समस्याः • सनातनटीका
सनातनः निघण्टुः
|
|
प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः
|
शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते । चतुर्थमासि शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम् । शिशोःमानसिक्यभिवृध्द्यर्थं वाह्मजगत ज्ञाननिमित्तं श्रीवृध्द्यर्थञ्च संस्कारोऽयं विधीयते ।
सम्बद्धाः लेखाः