प्रकाशवर्षः


प्रकाशवर्षः(संक्षिप्तरूपम् : प्र व) ज्योतिर्विज्ञाने व्यवहृतः एकः मानकः(unit)। शून्यस्थले (महाकाशे) एकस्मिन् संवत्सरे प्रकाशेन अतिक्रान्तं दूरं यदस्ति तदेव प्रकाशवर्षः इति निर्दिश्यते । प्रकाशेन अतिक्रान्तं दूरं भवति प्रायः १० ट्रिलियन् कि.मी.परिमितम् (६ ट्रिलियन् मैल् )[उद्धरणम् १]


Notes

टिप्पणी

सन्दर्भ की झलक

  1. एकं ट्रिलियन् दूरत्वं =१०१२ (एकं मिलियन् मिलियन्).