फाल्गुनमासः
भारतस्य कालगणनानुगुणं संवत्सरस्य १२मासेषु अयं मासः अन्तिमः । नववर्षारम्भस्य चैत्रमासात् पूर्वं माघमासोत्तरम् अयं मासः आयाति । चैत्रमासे प्रकृतिसौन्दर्यपरिवर्तनार्थं सौन्दर्यं वर्धयितुम् अयं मासः पूरकः अस्ति । समग्रे देशे आचर्यमानः होलिकोत्सवः अस्मिन् एव मासे आयाति ।
|
---|
भारतीयकालगणनस्य प्रणाली - १ | |
---|
भारतीयकालगणनस्य प्रणाली - २ | |
---|
भारतीयकालगणनस्य प्रणाली - ३ | |
---|
सप्त वासराः | |
---|
तिथयः | |
---|
मासाः | |
---|