सुजाता सिङ्ग्

सुजाता सिङ्ग्
सुजाता सिङ्ग् रेखाचित्र
सुजाता सिङ्ग् रेखाचित्र

सुजाता सिङ्ग्(Sujatha Singh) जर्मनीदेशाय भारतस्य राजदूतः(Ambassador) वर्तते । २०१३ तमवर्षस्य आगस्ट् मासस्य १ दिनाङ्कात् भारतस्य विदेशमन्त्री भविष्यति ।

Sujatha Singh
Indian Foreign Secretary
व्यक्तिगत विचाराः
जननम् 1954 (age वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २)वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
India
उद्योगम् Civil Servant
सुजाता सिङ्
सुजाता सिङ्


बाल्यं परिवारञ्च

सुजाता १९५४ तमे वर्षे जन्म प्राप्तवती । एतस्याः पिता टि वि राजेश्वरः । सः इण्टेलिजेन्स् ब्यूरो सर्वकारविभागस्य भूतपूर्वस्य प्रधानाधिकारी राज्यपालश्च आसीत् । देहलीनगरे 'लेडी श्री राम् कोलेज् फोर् विमेन्' इत्येतस्मिन् विद्यालये स्नातकपदवीम् उत्तीर्णा । डेल्हि स्कूल् आफ् एकोनोमिक्स्-विद्यालये अर्थशास्त्रे स्नातकपदवीम् उत्तीर्णा । एषा भूतपूर्वं भारतस्य विदेशमन्त्रिणं सञ्जय् सिङ्ग्वर्यं परिणीतवती ।

चरितम्

  • १९७६ तमस्य वर्षस्य गणे सुजाता भारतस्य विदेशसेवाधिकारी आसीत् ।
  • एषा भारतस्य विभिन्नदूतावासेषु कार्यं कृतवती । ते,
  1. बोन्न्(Bonn),जर्मनी
  2. अक्रा(Accra),घाना
  3. पारिस्,फ्रान्सदेशः
  4. बाङ्काक्,श्यामदेश(थाइलाण्ड्)
  • २००० तमात् वर्षादाराभ्य २००४ तमवर्षपर्यन्तं मिलान्(Milan) नगरे भारतस्य कन्सूल् जनरल्(Consul General)रूपेण आसीत् ।
  • २००७ तमात् वर्षादाराभ्य २०१२ तमवर्षपर्यन्तं आस्ट्रेलियादेशे भारतस्य उच्चप्रत्यायितरूपेण आसीत् ।
  • देहल्यां आर्थिकमन्त्रित्वसमन्वयभागस्य नेपालदेशाय निदेशिका,पश्चिमयुरोप् प्रति सहसचिवरूपेण,युरोपियन् यूनियन्(European Union) प्रति संयुक्तसचिवरूपेण च सेवां कृतवती ।
  • एस् जयशङ्करस्य अनन्तरं चीनादेशाय भारतस्य विदेशमन्त्रिस्थाने सुजाता कार्यं कृतवती ।
  • भारतदेशस्य अत्युत्तमासु महिलाधिकारिणीषु चोकिला ऐयर्,निरुपमा राव् इत्येतयोः अनन्तरं सुजातायाः नाम तृतीयं वर्तते ।