१८५५

१८५५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञात-तिथीनां घटनाः

अस्मिन् वर्षे शैवलेषु अपि लैङ्गिकगुणाः सन्ति इति प्रिङ्ग् शीम् नामकः विज्ञानी संशोधितवान् ।
अस्मिन्नेव वर्षे आल्बर्ट् राबर्ट् नामकः फिलिडेल्फिया-देशस्य दन्तवैद्यः दन्तानां रन्ध्राणां पूरणार्थं सुवर्णं समीचीनम् इति विवृणोत् ।

जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः