नासिका

Nose
नासिका
ल्याटिन् Nasus

एषा नासिका अपि शरीरस्य किञ्चन अङ्गम् अस्ति । नासिका पञ्चेन्द्रियेषु अन्यतमा अपि । सर्वविधं गन्धम् अपि नासिकया एव जिघ्रामः । नासिकाः बहुविधाः भवन्ति । इयं नासिका आङ्ग्लभाषायां Nose इति उच्यते । नासिका एषा वदने भवति । इयं नासिका इन्द्रियेषु अन्यतमा । एषा घ्राणेन्द्रियम् इति उच्यते ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः