पालङ्कः

पालङ्काः
सस्यसहिताः पालङ्काः

एषः पालङ्कः अपि भारते वर्धमानः कश्चन शाकविशेषः । अयम् अपि सस्यजन्यः आहारपादार्थः । एषः पालङ्कः आङ्ग्लभाषायां Beetroot इति उच्यते । एषः पालङ्कः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, कोषम्भरी, मधुरं (हल्वानामकं), दाधिकम् इत्यादिकं निर्मीयते ।

पालङ्कसस्यम्
विभिन्नानां वर्णानां पालङ्काः